Charaka Siddhisthana Chapter 1 – Kalpanasiddhi
This article explains the first chapter of siddhisthana of Charaka samhita called ‘Kalpana siddhi Adhyaya’. In this chapter, basic concepts of Vamana, Virechana, Basti and Nasya treatments are explained. Prologueअथातः कल्पनासिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||athātaḥ kalpanāsiddhiṃ vyākhyāsyāmaḥ||1|| iti ha smāha bhagavānātreyaḥ||2||Now we shall expound the chapter dealing with “the Procedure for successful administration of … Read more